Uploaded by hsemak

सन्ध्यावन्दनम्

advertisement
ऋ"ेदस&ाव)नम्
॥ शरीरशु&'ः ॥
अपिव%ः पिव%ो वा सवा*व+ां गतोऽिप वा ।
यः 2रे 5ु7रीका:ं सबा<ा=>रः शु@चः ॥
पु7रीका: । पु7रीका: । पु7रीका:ाय नमः ॥
॥ आचमनम् ॥
ॐ Fी केशवाय Gाहा । ॐ Fी नारायणाय Gाहा । ॐ Fी
माधवाय Gाहा । ॐ Fी गोिवKाय नमः । ॐ Fी िवLवे नमः ।
ॐ Fी मधुसूदनाय नमः । ॐ Fी ि%िवOमाय नमः । ॐ Fी
वामनाय नमः । ॐ Fी Fीधराय नमः । ॐ Fी Pषीकेशाय नमः ।
ॐ Fी दा@मदराय नमः । ॐ Fी सRष*णाय नमः । ॐ Fी
वासुदेवाय नमः । ॐ Fी STुUाय नमः । ॐ Fी अिनVWाय नमः ।
ॐ Fी पुVषोXमाय नमः । ॐ Fी अधो:जाय नमः । ॐ Fी
नार@संहाय नमः । ॐ Fी अZुताय नमः । ॐ Fी जनाद*नाय
नमः । ॐ Fी उपे\ाय नमः । ॐ Fी हरये नमः । ॐ Fी कृLाय
नमः ॥
॥ .ाणायामः ॥
ॐ Sणव^ पर_` ऋिषः । परमाbा देवता ।
देवी गाय%ी छKः । Sाणायामे िविनयोगः ॥
ॐ भूः । ॐ भुवः । ॐ सुवः । ॐ महः । ॐ जनः । ॐ तपः । ॐ
सeम् ।
ॐ तgसिवतुव*रेhं भगi देव^ धीमिह । @धयो यो नः Sचोदयात् ॥
ॐ आपो kोती रसोऽमृतं _` भूभु*वlुवरोम् ॥
॥ स34ः ॥
ॐ ममोपाX समmदnु रत:p
o ारा FीपरमेqरSीeथs Sातः /
मtािuक/सायं सvां उपा@शwे ॥
॥ माज6नः ॥
आपोिहxा मयोभुवmा न ऊजz दधातन । महेरणाय च:से ॥
यो व{|वतमो रसm^ भाजयते ह नः । उषतीnरव मातरः ॥
त2ा अर} माम वो य^ :याय @ज~थ । आपो जनयथा च नः ॥
॥ .ातः काल म:ाचमनः ॥
सूय* मा म€ु म€ुपतय म€ुकृते=ः । पापे=ो र:>ाम् ।
याि%या पापमकाष*म् । मनसा वाचा हmा=ाम् । प‚ामुदरे ण
@शƒा । राि%mदवलु तु । य{†‡ दnु रतं मिय ।
इदमहं माममृतयोनौ । सूयz kोितिष जुहो@म Gाहा ॥
॥ अघमष6णम् ॥
ऋतं च सeं चाभीWाXपसोऽtजायत ।
ततो राŠजायत ततः समुो अण*वः ॥
समुादण*वाद@ध सं व‹रो अजायत ।
अहोरा%ा@ण िवदधिpq^ @मषतो वशी ॥
सूया*च\मसौ धाता यथापूव*मकŒयत् ।
िदवं च पृ@थवी ं चा>nर:मथो Gः ॥
॥ .ातः अ>6.दानम् ॥
ॐ ममोपाX समmदnु रत:p
o ारा FीपरमेqरSीeथs Sातः यथा
कालो@चतं अ*Sदानं कnरwे ॥
ॐ भूभु*वlुवः ॥ तgसिवतुव*रेhं भगi देव^ धीमिह । @धयो यो
नः Sचोदयात् ॥ ॐ सिव%े नमः । इदम*म*म् ॥ ३ ॥
ॐ असावािदeो _` ॥
॥ .ाय&@Aा>6.दानम् ॥
ॐ "ित%&े() म+) व-स/ः ऋिषः । इ5सोमौ देवता । अनु/=प् छAः । अBाC-धकाराथH
आJसं रLणाथH च जपे िविनयोगः ॥
"ित च& िव च&े5S सोम जागृतम् ।
रLोUो वधम)तमशिनं यातुमWः ॥
ॐ आपो Xोती रसोऽमृतं [\ भूभुCव_ुवरोम् ॥
स`ाकालाितbमदोष"ाय-Scाथd चतुथाCBC"दानं कeरषवये ॥
ॐ भूभुCव_ुवः ॥ तfसिवतुवCरेgं भगh देव) धीमिह । -धयो यो नः "चोदयात् ॥ इदमBCमBCम् ॥
॥ आचमनम् ॥
ॐ jी केशवाय kाहा । ॐ jी नारायणाय kाहा । ॐ jी माधवाय kाहा । ॐ jी गोिवAाय
नमः । ॐ jी िवlवे नमः । ॐ jी मधुसूदनाय नमः । ॐ jी िmिवbमाय नमः । ॐ jी वामनाय
नमः । ॐ jी jीधराय नमः । ॐ jी nषीकेशाय नमः । ॐ jी दा-मदराय नमः । ॐ jी सoषCणाय
नमः । ॐ jी वासुदेवाय नमः । ॐ jी "pुqाय नमः । ॐ jी अिनrsाय नमः । ॐ jी पुrषोcमाय
नमः । ॐ jी अधोLजाय नमः । ॐ jी नार-संहाय नमः । ॐ jी अtुताय नमः । ॐ jी
जनादCनाय नमः । ॐ jी उपे5ाय नमः । ॐ jी हरये नमः । ॐ jी कृlाय नमः ॥
॥ गायCीDासः ॥
अ^ म^ िवqा@म%ः ऋिष: । सिवता देवता । देवी गाय%ी
छKः । €ासे िविनयोगः ॥
ॐ तgसिवतुर}oxा=ां नमः । ॐ वरे hं तज*नी=ां नमः । ॐ भगi
देव^ मtमा=ां नमः । ॐ धीमिह अना@मका=ां नमः । ॐ
@धयो यो नः किनिxका=ां नमः । ॐ Sचोदयात्
करतलकरपृxा=ां नमः ॥
ॐ तgसिवतुः Pदयाय नमः । ॐ वरे hं @शरसे Gाहा । ॐ भगi
देव^ @शखायै वषट् । ॐ धीमिह कवचाय “म् । ॐ @धयो यो नः
ने%%याय वौषट् । ॐ Sचोदयात् अ”ाय फट् ॥
भूभु*वlुवरो@मित िद–—ः ॥
॥ Eानम् ॥
मु˜ािवoम-हेमनील-धवळšायैमु*ख”ी:णैः ।
ु ला-िनबWमकुटां त›ाथ*वणा*{bकाम् ॥
यु˜ा@मKक
गाय%ी ं वरदाभयाRoशकशां शुœं कपालं गदाम् ।
शं चOमथारिवKयुगळं हmैव*ह>ी ं भजे ॥
॥ गायCीजपः ॥
ॐ भूभु*वlुवः ॥ तgसिवतुव*रेhं भगi देव^ धीमिह । @धयो यो
नः Sचोदयात् ॥
॥ गायCीDासः ॥
ॐ तgसिवतुः Pदयाय नमः । ॐ वरे hं @शरसे Gाहा । ॐ भगi
देव^ @शखायै वषट् । ॐ धीमिह कवचाय “म् । ॐ @धयो यो नः
ने%%याय वौषट् । ॐ Sचोदयात् अ”ाय फट् ॥
भूभु*वlुवरो@मित िद{žमोकः ॥
॥ Eानम् ॥
मु˜ािवoम-हेमनील-धवळšायैमु*ख”ी:णैः ।
ु ला-िनबWमकुटां त›ाथ*वणा*{bकाम् ॥
यु˜ा@मKक
गाय%ी ं वरदाभयाRoशकशां शुœं कपालं गदाम् ।
शं चOमथारिवKयुगळं हmैव*ह>ी ं भजे ॥
॥ आचमनम् ॥
ॐ jी केशवाय kाहा । ॐ jी नारायणाय kाहा । ॐ jी माधवाय kाहा । ॐ jी गोिवAाय
नमः । ॐ jी िवlवे नमः । ॐ jी मधुसूदनाय नमः । ॐ jी िmिवbमाय नमः । ॐ jी वामनाय
नमः । ॐ jी jीधराय नमः । ॐ jी nषीकेशाय नमः । ॐ jी दा-मदराय नमः । ॐ jी सoषCणाय
नमः । ॐ jी वासुदेवाय नमः । ॐ jी "pुqाय नमः । ॐ jी अिनrsाय नमः । ॐ jी पुrषोcमाय
नमः । ॐ jी अधोLजाय नमः । ॐ jी नार-संहाय नमः । ॐ jी अtुताय नमः । ॐ jी
जनादCनाय नमः । ॐ jी उपे5ाय नमः । ॐ jी हरये नमः । ॐ jी कृlाय नमः ॥
॥ सGोपIानम् ॥
तšं योरावृणीमहे । गातुं यŸाय । गातुं यŸपतये ।
दैवी G{mरmु नः । G{mमा*नुषे=ः । ऊ
s
@जगातु भेषजम् । शं नो अmु िpपदे । शं चतु¡दे ॥
ॐ शा{>|ा{>|ा{>ः ॥
॥ समप6णम् ॥
कायेन वाचा मनसे{\यैवा* बु¢ाऽऽbना Sकृते Gभावात् ।
करो@म यT‹कलं पर2ै Fीम£ारायणायेित समप*या@म ॥
॥ स.वरनमKारः ॥
वा@सx-मै%ावVण-कौ{7€-%याऋषेयः वा@सx-गो%ः
आqलायनसू%ः ऋ¤ाखा अtायी ________ शम*णोऽहं भो:
अ@भवादये ॥
॥ नामCयम:जपः ॥
जपकाले मtे म-त-भ{˜-यु{˜-लोपदोष-Sाय@Xाथs
नाम%यमहामजपं कnरwे ॥
Fी अZुताय नमः ॥ Fी अन>ाय नमः ॥ Fी गोिवKाय नमः ॥३ ॥
॥ जपIान.ोLनम् ॥
अTा नो देव सिवतः Sजाव‹ावीः सौभगम् । परा दःु ¥¦€ं सुव ॥
िवqािन देव सिवतद*nु रतािन परा सुव । य§ं त£ आ सुव ॥
Download