Uploaded by Whatever Works

abhi-chart

advertisement
Akusalacittāni Unwholesome Consciousness
So
Di.Sa A
So
Di.Sa S
So
So
Di.Vi A Di.Vi S
Lobhamūlacittāni
Rooted in Greed
U
Di.Sa A
Do
Pati A
U
Vici
U
Di.Sa S
Do
Pati U
U
Di.Vi A
U
Di.Vi S
Abhidhamma
chart of Sensesphere cittas
Dosamūlacittāni Rooted in Hatred
U
Uddh
Mohamūlacittāni Rooted in Delusion
Ahetukacittāni Rootless Consciousness
U
Ca
U
Sot
U
Gh
U
Ji
Du
Ka
U
Sam
U
San
U
Ca
U
Sot
U
Gh
U
Ji
Su
Ka
U
Sam
U
San
U
Pan
U
Mano
So
Hasi
Ahetukakiriyacittāni
Functional
Kāmāvacara-kusalacittāni SS Beautiful
So
Ñā.Sa A
So
Ñā.Sa S
So
Ñā.Vi A
So
Ñā.Vi S
Ku
U
A
U
Ñā.Sa S
Ñā.Vi
So
Ñā.Sa A
So
Ñā.Sa S
So
Ñā.Vi A
Ñā.Sa
Vipk
So
Ñā.Sa A
Ñā.Sa
So
Ñā.Sa
Ñā.Sa A
A
So
Ñā.Sa S
U
U
A
U
S
Ñā.Vi
U
Ñā.Vi
S
So
Ñā.Vi S
U
A
Ñā.Vi
S
So
So
Ñā.Vi
Ñā.Vi A
A
So
So
Ñā.Vi S
U
Ñā.Vi
Ñā.Vi A
U
U
Ñā.Vi S
Kr
So
Ñā.Sa A
A
U
Ñā.Sa
Ñā.Sa
S
Akusalavipākacittāni Unwholesome-Resultant
So
San
Kusalavipāka-ahetukacittāni
Wholesome-Resultant
So- Somanasa sahagataṃ
accompanied by joy
U- Upekkhā sahagataṃ
accompanied by equanimity
Do- Domanasa sahagataṃ
accompanied by displeasure
Du- Dukkha sahagataṃ
accompanied by suffering
Su- Sukha sahagataṃ
accompanied by pleasure
Di.Sa- Diṭṭhigata sampayuttaṃ associated with wrong view
Di.Vi- Diṭṭhigata vippayuttaṃ
dissociated from wrong view
Ñā.Sa- Ñāṇa sampayuttaṃ
associated with knowledge
Ñā.Vi- Ñāṇa vippayuttaṃ
dissociated from knowledge
Paṭi- Paṭigha sampayuttaṃ
associated with aversion
Vici- Vicikicchā sampayuttaṃ
associated with doubt
Uddh- Uddhacca sampayuttaṃ associated with restlessness
A- Asankhārikam
unprompted
S- Sasankhārikam
prompted
Ca- Cakkhu viññāṇaṃ
eye-consciousness
Sot- Sota viññāṇaṃ
ear-consciousness
Gh- Ghana viññāṇaṃ
nose-consciousness
Ji- Jivhā viññāṇaṃ
tongue-consciousness
Ka- Kāya viññāṇaṃ
body-consciousness
Sam- Sampaticchanacittaṃ
receiving-consciousness
San- Santiranacittaṃ
investigating-consciousness
Pañ- Pañcadvārāvajjanacittaṃ
five-door
adverting
Mano- Manodvārāvajjanacittaṃ
mind-door
averting
Hasi- Hasituppādacittaṃ
smile-producing
Rūpāvacara-Kusalācittani / Fine-Material Sphere
Vit Vic
Pi Su
Eka
Vit
Vic Pi Su
Eka
Vit
Vic Pi Su
Eka
Sa
Pat
Vic Pi Su
Eka
Pi Su
Eka
Vic Pi Su
Eka
Pi Su
Eka
Vic Pi Su
Eka
Pi Su
Eka
Duti
Tati
Su
Eka
Ku
Su
Eka
U
Eka
Su
Eka
U
Eka
Catu
Lokuttaracittani/Supramundane
Vit
Vic Pi Su
Eka
Sota
Ku
Mag
Vit
Vic Pi Su
Eka
Saka
Vit
Vic Pi Su
Eka
Anā
Vit
Vic Pi Su
Eka
Ara
Vit
Vic Pi Su
Eka
Sota
Vipa
Ph
Vit
Vic Pi Su
Eka
Saka
Vit
Vic Pi Su
Eka
Anā
Vit
Vic Pi Su
Eka
Ara
Vic Pi Su
Eka
Sota
Vic Pi Su
Eka
Saka
Vic Pi Su
Eka
Anā
Ku
Ku
Ku
Ākā-
Viñ
Āki
N`e-Āsa
Vipka
Vipka
Vipka
Vipka
Ākā-
Viñ
Āki
Kr
Kr
Kr
Sota
Su
Eka
Saka
U
Eka
Saka
Su
Eka
Anā
Su
Eka
Ara
Vic Pi Su
Eka
Sota
Pi Su
Eka
Sota
Su
Eka
Sota
Vic Pi Su
Eka
Ara
Āki
Sota
Pi Su
Eka
Ara
Vic Pi Su
Eka
Anā
Viñ
U
Eka
Sota
Vic Pi Su
Eka
Ara
Vic Pi Su
Eka
Saka
Ākā
Su
Eka
Pi Su
Eka
Anā
Pi Su
Eka
Saka
Pi Su
Eka
Anā
Pi Su
Eka
Ara
Su
Eka
Saka
Su
Eka
Anā
Su
Eka
Ara
Vipk
Kr
Arūpāvcara-kusalacittani/
Panc Immaterial Sphere
Pi Su
Eka
Pi Su
Eka
Saka
Sublime and Supramundane cittas
U
Eka
U
Eka
Anā
U
Eka
Ara
U
Eka
Sota
U
Eka
Saka
U
Eka
Anā
U
Eka
Ara
N`e-Āsa
Ku
N`e-Āsa
Kr
Ku
Vipk
Kr
Vit- Vitakka
initial application
Vic- Vicāra
sustained application
Pī- Pīti
zest
Su- Sukha
happiness
U- Upekkha
equanimity
Eka- Ekaggatā
one-pointedness
Sa- Sahitaṃ
together
Paṭ- Paṭhamajjhāna
first jhāna
Duti- Dutiyajjhāna
second jhāna
Tati- Tatiyajjhāna
third jhāna
Catu- Catutthajjhāna
fourth jhāna
Pañc- Pañcamajjhāna fifth jhāna
Ku- Kusalacittaṃ
Wholesome
Vipā- Vipākacittaṃ
Resultant
Kr- Kriyācittaṃ
Functional
Ākā- Ākāsāñcāyatana Infinite Space
Viñ- Viññānañcāyatana Infinite Consciousness
Āki- Ākiñcaññāyatana Nothingness
N`e- N`evasaññā
Neither-perception
Nāsa- Nāsaññāyatana nor-non-perception
Sotā- Sotāpatti
Stream-entry
Saka- Sakadāgāmi
Once-returning
Anā- Anāgāmi
Non-returning
Ara- Arahatta
Arahantship
Mag- Maggacittaṃ
Path Consciousness
Mental Factors
Aññāsamānacetasika/
Sabbacittasādhārana/
1
2
3
4
5
6
9
10
11
12
13
7
Pakinnaka/
8
Akusalacetasika/
Sabbacittasādhārana/
14
15
16
18
19
20
21
22
23
25
26
17
Pakinnaka/
27
24
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
1 Phassa
2 Vedanā
3 Sanññā
4 Cetanā
5 Ekaggatā
6 Jivitindriyam
7 Manasikāro
8 Vitakko
9 vicāro
10 Adhimokkho
11 Vitiyaṃ
12 Piiti
13 Chando
14 Moho.
15 Ahirikaṃ.
16 Anottappaṃ
17 Uddhaccaṃ
18 Lobho
19 Dit.t.hi
20 Māno
21 Doso
22 Issa
23 Macchariyaṃ
24 Kukkuccaṃ
25 Thiinaṃ
26 Middhaṃ
27 Vickicchā
Sobhanasādhārana/
28
29
35
36
37
38
39
40
41
42
43
44
45
46
30
Virati/
47
48
Appamaññā/
50
Amoha/
52
51
49
31
32
33
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
•
34
28 sddhā
29 sati
30 hiri
31 ottappam
32 alobho
33 adoso
34 tatramajjhattatā
35 kāyapassaddhi
36 cittapassaddhi
37 kāyakammaññtā
38 cittalahutā
39 kāyamuduta
40 cittamudutā
41 kāyakammaññatā
42 cittakammaññatā
43 kāyapāguññatā
44 cittapāguññatā
45 kāyjjukatā
46 cittujjukatā
47 sammāvācā
48 sammākammanto
49 sammā-ājivo
50 karuṇā
51 mudita
52 Pañña
Download