Uploaded by Harikrushnna Patel

श्री शिवाष्टकं

advertisement
॥ अथ श्री शिवाष्टकं ॥
प्रभं प्राणनाथं शवभं शवश्वनाथं जगन्नाथनाथं सदानन्दभाजम् ।
भवद्भव्यभूतेश्वरं भूतनाथं शिवं िङ्करं िम्भमीिानमीडे ॥ १॥
गले रुण्डमालं तनौ सर्पजालं महाकालकालं गणेिाशिर्ालम् ।
जटाजूटगङ्गोत्तरङ्गैशवपिालं शिवं िङ्करं िम्भमीिानमीडे ॥ २॥
मदामाकरं मण्डनं मण्डयन्तं महामण्डलं भस्मभूषािरं तम् ।
अनाशदह्यर्ारं महामोहहारं शिवं िङ्करं िम्भमीिानमीडे ॥ ३॥
वटािोशनवासं महाट्टाट्टहासं महार्ार्नािं सदासप्रकािम् ।
शगरीिं गणेिं महे िं सरे िं शिवं िङ्करं िम्भमीिानमीडे ॥ ४॥
शगररन्द्रात्मजासंग्रहीतािपदेहं शगरौ संस्थथतं सवपदा सन्नगेहम् ।
र्रब्रह्मब्रह्माशदशभवप न्ध्यमानं शिवं िङ्करं िम्भमीिानमीडे ॥ ५॥
कर्ालं शििूलं कराभ्ां दिानं र्दाम्भोजनम्राय कामं ददानम् ।
बलीवदप यानं सराणां प्रिानं शिवं िङ्करं िम्भमीिानमीडे ॥ ६॥
िरच्चन्द्रगािं गणानन्द र्ािं शिनेिं र्शविं िनेिस्य शमिम् ।
अर्णाप कलिं चररिं शवशचिं शिवं िङ्करं िम्भमीिानमीडे ॥ ७॥
हरं सर्पहारं शचता भूशवहारं भवं वेदसारं सदा शनशवपकारम् ।
श्मिाने वसन्तं मनोजं दहन्तं शिवं िङ्करं िम्भमीिानमीडे ॥ ८॥
स्तवं यः प्रभाते नरः िूलर्ाणे र्ठे त् सवपदा भगपभावानरक्तः ।
स र्िं िनं िान्यशमिं कलिं शवशचिं समासाद्य मोक्षं प्रयाशत ॥ ९॥
॥ इशत शिवाष्टकम् ॥
Download