Uploaded by meena.khot25584

4 Meda

advertisement
Dr. Meena Khot
Assistant professor
Dept of kriya sharir










Nirukti of dhatu
(etymology),Synonyms
Site
Panchabhautik constitution
Metabolism
Functions
Properties
Pramana
Upadhatu & mala
Vruddhi & Kshaya
Saarata
 तत्
अतीव गुरु स्निग्धं बलकार्य-अस्नतबंहणं
।
 मे दस्नत स्निह्यस्नत इस्नत । (शब्दकल्पद्रुम्)
 मे दोवहानां
च।
स्तोतसां वक्कौ मुलं वपावहनं
 मे दः
पस्निवी-जलभूस्नर्ष्ठो धातुः ।
(सुश्रुत,भानुमस्नत)
 स्वते जोऽम्बु गुण
स्निग्धोस्नद्रक्तं मेदः अस्नभजार्ते
। (चरक)
 र्त् मां सं अस्निना पक्वं तत् मे दं इस्नत कथ्यते ।
 तत्
अतीव गुरु स्निग्ध-बल-कार्बंहणं ॥
(शब्दकल्पद्रुम्)
 ....िे हः ...। (अ.हृ.)
 मे दः िे हस्वे दौ दृढत्वं पु स्निम् अस्थनां च ।
(सुश्रुत)
 लक्षणं
मेदस्नस क्षीणे तनुत्वं च उदरस्य च ॥
 मे दस्नस
स्वपनं कट्ाः प्लीहोवद्धः कशां गता ॥
 सं स्नधनां
स्फुटनं ग्लास्नन: अक्ष्णो: आर्ास एव च
।
 ..................तद्वन्मे दस्तिा
श्रमम् ।
अल्पेऽस्नप चेस्निते श्वासं द्स्फक्स्तनोदरलंबनम् ॥
(अ.हृ.सू.११/१०)


वणयस्वरनेत्र केशलोमनखदं तौष्ठ मूत्रपुरीषेषु स्नवशेषतः
िेहो मेदसाराणाम् ।सा सारता स्नवत्त ऐश्वर्य सुख
उपभोग प्रदानास्नन आजयवं सुकुमारोपचारतां च्
आचिे ॥
स्निग्धमूत्रस्वेद्स्वरं बहत्शरीरं आर्ास असस्नहष्णुत्वं च
मेदसा ।
 ...मलः
स्वेदस्तु मेदसः । (चरक,वाग्भट)
 मे दसः
िार्ुसंधर्ः । (चरक)
 स्वे दो दन्ाः...। (शारं गधर)
Download