Uploaded by souru.nfs

SanskritElective-MS

advertisement
अङ्कयोजना उत्तरसङ्के ताश्च
प्रथमसत्रीया परीक्षा (2021-22)
कक्षा – द्वादशी (XII)
् िकम)् कोड सं. - 022)
संस्कृतम (ऐच्छ
अवच्छ िः – सा क
ै होरा
सम्पूर्ााङ्कािः - 40
अव ातव्यम –्
्
आन्तच्छरकच्छवकल्पात्मके ष ु प्रश्नेष ु यद्यच्छप स्पष्टतया च्छनर्देशिः र्दत्तिः अच्छि यत के् वलं प्रश्नद्वयम अथवा
्
्
्
प्रश्नत्रयम इत्याच्छ
र्दकम उत्तरं
र्दातव्यं तथाच्छप यच्छर्द छात्रिः अच्छतच्छरक्त-प्रश्नानाम उत्तराच्छ
र् च्छलखच्छत तर्हह
छात्रच्छहताय यत्र अच्छ कािः अङ्कािः र्दात ं ु शक्यन्ते तादृशानां प्रश्नानां मूल्याङ्कनं करर्ीयम।्
1.
ृ समच्छु ितं प्रश्नवािकं पर्दं
अ ोच्छलच्छखतेष ु वाक्येष ु रेखाच्छङ्कतपर्दाच्छन आ त्य
ु
प्रर्दत्तच्छवकल्पेभ्यिः च्छिनत–
(के वलं प्रश्नपञ्चकम)्
(i)
(ख) कुत्र
(ii)
(क) किः
(v)
(ख) कम ्
1×5=5
(iii) (ग) कीदृशीम ्
(iv) (घ) के षाम ्
(vi) (क) किः
(vii) (ग) के ष ु
2.
् ितम उत्तरं
्
यथाच्छनर्देशम उच्छ
प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु – (के वलं प्रश्नपञ्चकम)्
(i)
(क) कौत्सिः
(ii)
(ग) अश्नतेु
(iv)
(v)
(ख) लक्ष्मीमर्दिः
(ग) रघवंु शात ्
(vi)
(घ) गीतायािः
(iii) (घ) सम्मोहच्छिरम ्
(vii) (क) भवभूच्छतिः
1
1×5=5
3.
् च्छवकल्पेभ्यिः च्छिनतु समच्छु ितम अथं
ु
अ ोच्छलच्छखतवाक्येष ु रेखाच्छङ्कतपर्दानां प्रसङ्गानसारं
1x5=5
(के वलं प्रश्नपञ्चकम)्
(i)
(ख) स्वाभाच्छवकरूपेर्
(ii)
(घ) वायिःु
(iii)
(ग) राजा
(v)
(क) अच्छनयच्छितम ्
(ख) वार्ीम ्
(vi)
(घ) कथयच्छन्त
(iv)
(vii) (ग) अङ्के
4.
्
अ ोच्छलच्छखतप्रश्नानानाम उत्तराच्छ
र् प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु – (के वलं प्रश्नत्रयम)्
(i)
(ii)
5.
6.
(ख) ईशावास्योपच्छनषर्दिः
(ग) हषािच्छरतम ्
(iii)
(क) उत्तररामिच्छरतात ्
(iv)
(घ) व्यासिः
्
अ ोच्छलच्छखतप्रश्नानानाम उत्तराच्छ
र् प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु - (के वलं प्रश्नत्रयम)्
(i)
(क) र्दण्डी
(iii)
(ग) द्वार्दश
(iv)
(ख) िम्पू
्
अ ोच्छलच्छखतप्रश्नानानाम उत्तराच्छ
र् प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु – (के वलं प्रश्नितष्टु यम)्
(ii)
1x3=3
(घ) च्छिल्हर्स्य
(ii)
(i)
1×3=3
1×4=4
(घ) र्दश
(ग) भरतमच्छु निः
(iii) (ख) मद्रु ाराक्षसम ्
(iv) (क) भट्टनारायर्िः
(v) (ग) यजवेु र्दात ्
7.
्
अ ोच्छलच्छखतप्रश्नानानाम उत्तराच्छ
र् प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु - (के वलं प्रश्नपञ्चकम)्
(i) (ख)शार्दालच्छवक्रीच्छडतम ्
(ii)
(क) उक्ता वसन्तच्छतलका
(iii) (घ) कमाण्येवाच्छ कारिे मा फलेष ु कर्दािन
2
1×5=5
ु
(iv) (क) अस्त्यत्तरस्यां
च्छर्दच्छश र्देवतात्मा
(v)
(ख) यमनसभलागिः च्छशखच्छरर्ी
(vi) (घ) मन्दाक्रान्ता
8.
्
अ ोच्छलच्छखतप्रश्नानानाम उत्तराच्छ
र् प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु –(के वलं प्रश्नत्रयम)्
(i)
(घ)।ऽ।
(ii)
(ख) सगर्
1×3=3
(iii) (क) ।ऽऽ
(iv) (ग) रगर्
9.
्
अ ोच्छलच्छखतप्रश्नानानाम उत्तराच्छ
र् प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु – (के वलं प्रश्नचतष्टु यम)्
(i)
1×4=4
(ख) यमकस्य
(ii)
ु
(ग) अनप्रासिः
(v)
(ख) श्लेषस्य
ु
(iii) (क) वर्ासाम्यमनप्रासिः
(iv) (घ) रूपकम ्
्
ु अलङ्कारं
10. अ ोच्छलच्छखतवाक्येष ु प्रयक्तम
प्रर्दत्तच्छवकल्पेभ्यिः च्छिनतु - (के वलं प्रश्नत्रयम)्
(i)
(ख) उपमा
(ii) (क) यमकिः
(iii) (ग) रूपकम ्
ु
(iv) (घ) अनप्रासिः
****************************
3
1×3=3
Download