Uploaded by mohan mishra

सप्तमदिनम्

advertisement
स्वागतम्
संस्कृ तसम्भाषणस्य सद्यस्कक्यायां
भवतां सवेषां हार्दं स्वागतम्
ॐ
वक्रतुण्ड महाकाय
सूययकोटि-समप्रभ
निर्वयघ्िं कु रु मे र्देव
सवयकायेषु सवयर्दा ॥
सः
अनस्त
सनतत
ते
सा
अनस्म
स्मः
ताः
तत्
र्दर्दानत
र्दर्दनत
तानि
भवाि्
र्दर्दानम
र्दद्मः
भवततः
भवती
करोनत
कु वयनतत
भवत्यः
अहम्
करोनम
कु मयः
वयम्
---------------------------------------------------
रजकः वस्त्रं क्षालयनत ----------पत्रकारः वातां नलखनत ----------अिुजः घििां स्मरनत ----------ितयकी िृत्यनत ----------- अतया ------िरे तरमहोर्दयः भाषणं करोनत---- अतयः ------ससंहः गजयनत ----------- नपता ------सौनिकः वस्त्रं सीव्यनत ----------राजकु मारः अनभिीतवाि् ------------भीमसेिजोशी गीतवाि् ------------कानलर्दासः काव्यं रनितवाि् -------------
कश्िि बालकः आसीत् तस्य िाम मोहिः
गच्छनत ..
सः िाकलेहम् इच्छनत..
मोहिः रोर्दिं करोनत ..
जिकः िाकलेहं ि र्दापयनत ....
जिकः वर्दनत ....
िाकलेहं मा खार्दतु, र्दततेषु कीिाः भवनतत
तर्दा जिकः तं ताडयनत ..
ि र्दर्दानत ..
एकर्दा सः जिके ि सह आपणं
ककततु पुत्रः ि शृणोनत ...
पुत्रः रोर्दिं कु वयि् गृहं गच्छनत ..
सः बालकः अम्बां वर्दनत ..
जिकः िाकलेहं
तर्दा अम्बा तं पुत्रं लालयनत .....
नभक्षुकः,
भारवाहकः,
पुत्रः, नशक्षकः,
सेवकाः, वृद्धः,
मनहला
धनिकः
5:00 तः 6:00
योगासिम्
6:30 तः 7:00
स्िािम्
7:30 तः 8:00
पूजा
8:00 तः 9:00
अध्ययिम्
9:00 तः 10:00
गृहकाययम्
11:00 तः 4:45
नवद्यालयः
5:15 तः 6:15
क्रीडा
6:30 तः 8:00
अभ्यासः
8:10 तः 9:00
भोजिम्
9: 45 तः 5:00
निरा
……… तः ……
गृहपाठं नलखनत
……… तः ……
नवद्यालये पठनत
……… तः ……
क्रीडनत
……… तः ……
अध्ययिं करोनत
……… तः ……
शयिं करोनत
……… तः ……
र्दूरर्दशयिं पश्यनत
अहं
नमत्रम्
सह
िािकं
पश्यानम
एषा
सीता
सह
मागे
नतष्ठनत
लता
भनगिी
सह
संवार्दं
करोनत
सः
नमत्रम्
सह
उद्यािे
अिनत
माता
रमा
सह
ओर्दिं
पिनत
ते
िायकः
सह
गृहम्
आगच्छनतत
अिुजा
नशनक्षका
सह
गीतं
गायनत
राष्ट्रभक्तः
र्देशः
अध्यक्षः
सभा
पुत्रः
नविा
माता
सेवाभावः
िागटरकाः
सम्भाषणम्
संस्कृ तज्ञः
गृनहणी
गृहम्
ि शोभते
नविा
अभ्यासः
भोजिम्
नविा
जीविं कटठिम्
इतधिम्
नविा
वाहिं ि िलनत
संस्कृ तम्
नविा
संस्कृ नतः िानस्त
अध्यापकः
नविा
पाठः ि भवनत
जलम्
नविा
धातयं ि भवनत
स्िेनहतः
नविा
िायं ि नपबनतत
अभ्यासः
नविा
िेता
आसतर्दः
नविा
ि उपनवशनत
आधुनिकाः
शुिकम्
नविा
ि अिनतत
सैनिकः
शस्त्रम्
नविा
युद्धक्षेत्रं ि गच्छनत
वृद्धः
उपिेत्रम्
नविा
ि पश्यनत
पङगुः
र्दण्डः
नविा
ि िलनत
अहम्
धिम्
नविा
आपणं ि गच्छानम
गच्छनत
गत्वा
पतनत
पतनत
िमनत
ित्वा
क्रीडनत
क्रीनडत्वा
पठनत
पटठत्वा
हसनत
हनसत्वा
नलखनत
नलनखत्वा
करोनत
कृ त्वा
खार्दनत
खाकर्दत्वा
भवनत
भूत्वा
पश्यनत
र्दृष्ट्वा
पृच्छनत
पृष्ट्वा
ियनत
िीत्वा
स्मरनत
स्मृत्वा
शृणोनत
श्रुत्वा
र्दर्दानत
र्दत्त्वा
क्रीणानत
क्रीत्वा
गायनत
गीत्वा
गृह्णानत
गृहीत्वा
धावनत
धानवत्वा
स्पृशनत
स्पृष्ट्वा
भ्रमनत
भ्रनमत्वा
नितर्दनत
निनतर्दत्वा
िलनत
िनलत्वा
वर्दनत
उक्त्वा
क्षालयनत
क्षालनयत्वा
जािानत
ज्ञात्वा
निततयनत
निततनयत्वा
त्यजनत
त्यक्त्वा
प्रेषयनत
प्रेषनयत्वा
इच्छनत
इष्ट्वा
ियनत
िीत्वा
रक्षनत
रनक्षत्वा
ताडयनत
ताडनयत्वा
तरनत
तीत्वाय
तजययनत
तजयनयत्वा
रोकर्दनत
रुकर्दत्वा
र्दशययनत
र्दशयनयत्वा
धरनत
धृत्वा
पाठयनत
पाठनयत्वा
सूियनत
सूिनयत्वा
बोधयनत
बोधनयत्वा
‘क्त्वा’
आवरणे प्रर्दत्तस्य कक्रयापर्दस्य क्त्वाततरूपेण टरक्तस्थािानि पूरयत-
लि्
‘क्त्वा’
हसानम
हनसत्वा
सुिीलः सर्दैव हसनत वर्दनत
पठनत
पटठत्वा
छात्राः पठनतत गच्छनतत
नलखनत
नलनखत्वा
वतर्दिा लेखं नलखनत गृहं गच्छनत
करोनत
कृ त्वा
महेशः भोजिं करोनत िािकं पश्यनत
र्दर्दानत
र्दत्त्वा
माला धिं र्दर्दानत प्रसन्ना भवनत
त्यजनत
त्यक्त्वा
रामः सीतां त्यजनत र्दुःखम् अिुभवनत
भ्रमनत
भ्रनमत्वा
निशा उद्यािे भ्रमनत श्रातता भवनत
वर्दनत
उक्त्वा
सा उत्तरं वर्दनत उपनवशनत
स्मरनत
स्मृत्वा
सः श्लोकाि् स्मरनत प्रसन्नः भवनत
नपबनत
पीत्वा
सेनवका जलं नपबनत तृप्ता भवनत
क्रीडनत
क्रीनडत्वा
महेतरः क्रीडनत गृहं गच्छनत
जािानत
ज्ञात्वा
सः गनणतं जािानत छात्राि् पाठयनत
गच्छनत
गत्वा
एषः आपणं गच्छनत लेखिीं क्रीणानत
िमनत
र्दातुम्
बालः र्देवं िमनत आशीवायर्दं प्राप्नोनत
धावनत
धानवत्वा
उषा धावनत प्रथमस्थािं प्राप्नोनत
प्रक्षालयनत
प्रक्षालनयतुम्
भ्रमरः भ्रमनत मधु नपबनत
पश्यनत
र्दृष्ट्वा
भीमः शत्रुं पश्यनत तस्य पृष्ठतः धावनत
निततयनत
निततनयत्वा
माता निततयनत अिुमसतं र्दर्दानत
कथयनत
कथनयत्वा
कथाकारः कथां कथयनत प्रनसद्धः भवनत
शृणोनत
श्रुत्वा
पृच्छनत
पृष्ट्वा
ितयकी गीतं शृणोनत िृत्यं करोनत
सः मां पृच्छनत गृहात् बनहः गच्छनत
सङ्या
१ एकम्
२ द्वे
५ पञ्च
६ षड्
३ त्रीनण
४ ित्वाटर
७
९ िव
१० र्दश
सप्त
८ अष्ट
११ एकार्दश
१६ षोडश
२६ सवंशनतः
२२ द्वासवंशनतः
१२ द्वार्दश
१३ त्रयोर्दश
२१ एकसवंशनतः
१८ अष्टार्दश
१४ ितुर्दश
य
१९ िवर्दश
१५ पञ्चर्दश
२० सवंशनतः
२३ त्रयोसवंशनतः
२४ ितुर्वंशनतः
२५ पञ्चसवंशनतः
२८अष्टासवंशनतः
२९िवसवंशनतः
३० सत्रंशत्
२३
त्रयोसवंशनतः
२८
अष्टासवंशनतः
२९
िवसवंशनतः
२४
ितुर्वंशनतः
२५
पञ्चसवंशनतः
३०
सत्रंशत्
२६
षड् -सवंशनतः
३१
एकसत्रंशत्
२७
सप्तसवंशनतः
३२
द्वासत्रंशत्
समयः
11
12
1
10
2
9
3
8
4
7
6
5
5:00
पञ्चवार्दिम्
9:00
िववार्दिम्
6:00
षड् वार्दिम्
10:00
र्दशवार्दिम्
7:00
सप्तवार्दिम्
11:00
एकार्दशवार्दिम्
8:00
अष्टवार्दिम्
12:00
द्वार्दशवार्दिम्
11
12
1
10
2
9
3
8
4
7
6
5
5:15
सपार्दपञ्चवार्दिम्
8:15
सपार्द-अष्टवार्दिम्
6:15
सपार्दषड् वार्दिम्
9:15
सपार्दिववार्दिम्
7:15
सपार्दसप्तवार्दिम्
10:15
सपार्दर्दशवार्दिम्
11:15
सपार्द-एकार्दशवार्दिम्
12:15
सपार्दद्वार्दशवार्दिम्
११
१२
१
१०
२
९
३
८
४
७
६
५
5:30
साधयपञ्चवार्दिम्
8:30
साधय-अष्टवार्दिम्
6:30
साधयषड् वार्दिम्
9:30
साधयिववार्दिम्
7:30
साधयसप्तवार्दिम्
10:30
साधयर्दशवार्दिम्
12:30
साधयद्वार्दशवार्दिम्
11:30
साधय-एकार्दशवार्दिम्
११
१२
१
१०
२
९
३
८
४
७
६
५
5:45
पार्दोिषड् वार्दिम्
9:45
पार्दोिर्दशवार्दिम्
6:45
पार्दोिसप्तवार्दिम्
10:45
पार्दोि-एकार्दशवार्दिम्
7:45
पार्दोि-अष्टवार्दिम्
11:45
पार्दोिद्वार्दशवार्दिम्
8:45
पार्दोििववार्दिम्
12:45
पार्दोि-एकवार्दिम्
ॐ
सवे भवततु सुनखिः
सवे सततु निरामयाः
सवे भरानण पश्यततु
मा कनश्ित् र्दुःखमाप्िुयात् ॥
धतयवार्दः
पुिर्मयलामः
Download