Uploaded by Ravishankar J

Nada Karika

advertisement
॥ नादकारिका ॥
भट्ट-िामकण्ठ प्रणीता
बद्ध
ु ्यस्मितािनोभ्यो विद्धयातो रागत: कलायाश्च ।
िायापुंश
ु स्ततभ्यो नादोऽन्यो दृश्यते ्िननभ्योऽवप ॥१॥
श्रोत्रग्राह्य िर्ाा उच्चररत्िुंसिन: क्रिस्मितय: ।
अपरमपरोपकारादविसशष्टा नािािाचका यत
ु ता: ॥२॥
न च िर्ाव्यनतररततुं पदिन्यच्ूयतेऽि िातयुं िा ।
यच्चाक्षसिनत ननविद्धधुं तत्िददनत ननवि्यतेऽन्यतो ज्ञाति
ु ् ॥३॥
गौररनत नािाददपदुं श्रोत्रग्राह्युं िदस्मत चेन्नैिि ् ।
न गकारौकारवििर्ानीयबाह्युं यतोऽन्यदत्रास्मत ॥४॥
तेिाुं यग
ा ोभााि: ।
ु पदभािात ् परोपलम्भे न पि
ू य
प्राप्ताद्धवििर्ानीयात ् खुरकम्बललक्षर्ा न चचद्धियस्तत: ॥५ ॥
अि चेद्ध वििर्ानीयात ् पि
ू क्षा क्षरर्ातिुंमकृनतिहायात ् ।
दृष्टै ि िाच्यबद्ध
ु चधरविसशष्टाद्ध या न िुंभिनत ॥६॥
नैतत ् िुंमकारा अवप यैबद्ध
ुा धौ परू ििादहतामतेिु ।
विज्ञानहे ति: मयन
ु ा ततोऽिे धी: प्रकल्पप्यते येन ॥७॥
तद्धबद्ध
ु धस्धधरोहपदुं क्रिित्त
ृ मय क्रिेर् विज्ञानि ् ।
िाचकसिष्टिदष्ु टुं हे तश्ु चेत ् मिल
ू शब्दर्ातमय ॥ ८ ॥
अस्मत्ित्िुं िाचकता िाच्येभ्यो नैि सभद्धयते येन ।
तद्धिमतु ननरिशेििविशेिर्
े ैि बद्ध
ु ्यप
ु ारोदह ॥९॥
िाचकतैि विशेिो िाच्याच्चेत ् तद्धवििशारूपत्िात ् ।
अमय वििश्ृ या िाच्या भेदाभेदैररदुं च ित ् ककन्तु ॥१०॥
रूपरिगन्धशब्दाद्धयिाा येनाििश्ृ यताुं नीता: ।
िोऽन्त:िुंर्ल्पपात्िा नाद: सिद्धधो न विियभािेन ॥११॥
विियीकुिान ् ििाान ् शब्दािाानेि िाचको नान्य: ।
दृष्टुं िदप्यित ् तद्ध यमिादे तेन िदा परािष्ृ टि ् ॥१२॥
बद्ध
ु ्याकारो नामिन्न िनोऽहङ्कारयो: कृनतयेन ।
तत्कायाशरीरे स्न्ियविकृते: पि
ृ गेििव्यतति ् ॥१३॥
अव्यततत्िान्नाद: िक्ष्
ू ि: शब्दमतु िाचतत्िेन ।
avabodhajnana@gmail.com .
1
िातयपदे प्रविसभन्न: पदािाबद्ध
ु धेरिङ्करो यमिात ् ॥१४॥
िुंविद्धयते न तद्धिच्चागोपालाङ्गनाददपशि
ु न्ृ दै : ।
बालैसभान्ना नादा उत्पत्यपिगायोचगनमतेन ॥१५॥
ततशचैिाुं कायात्िेनोपादानकारर्ुं िाच्यि ् ।
तस्त्िद्धधो नाद: पर: िि
ु ङ्गला िासलनी िहािाया ॥१६॥
ििनाऽनाहतविन्दरु घोिा िाग ् ब्रह्िकुण्डसलनीतत्िि ् ।
विद्धयाख्युं तत्िसित्यत
ु तुं तैमतैमतदागिेस्ष्ित्िि ् ॥१७॥
िेयिमिा कैस्श्चत ् पदविद्धसभिाण्याते कक्रयाशतते: ।
इह पन
ु रन्यैिोतता परु
ु िािििानयनी िाग ् यमिात ् ॥१८॥
अविकायात्रात्िोततमतच्छस्ततश्चाप्यतो न योग्यौ तौ ।
बहुधा मिातुंु यद्धिा चैतन्यविनाकृतौ विकाररत्िात ् ॥१९॥
तत्पुंश
ु ततेसभान्नो नादोपादानकारर्त्िेन ।
अचचदवप शद्ध
ु धत्िात्िायातोऽप्यन्या तद्ू िागा कचिता ॥२०॥
शद्ध
ु धुं विद्धयातत्िुं िेद्धयेशानाुं
च भोगदुं भि
ु नि ् ।
अ्िन्यत
ु तुं चान्यै: िदागिै: श्रेयिे च तद्धधेतु: ॥२१॥
िाग्ब्रह्िणर् ननष्र्ातस्श्चद्धब्रह्िाप्नोनत येन कियस्न्त ।
सिद्धचधिस्ुा ततश्च परा नादज्ञानकक्रया च िफलेनत ॥२२॥
िन्त्राददकारर्त्िाद्ध विद्धयारागाददकञ्चक
ु ाद्ध सभन्नि ् ।
तत्कायािसभष्िङ्गाद्ध दृस्तक्रययोिीलनाच्च सभन्नुं यत ् ॥२३॥
ि िहािायार्न्यो नाद: परिािािाचको यत
ु त: ।
येन मिल
ू ुं शब्दुं िन्त्रुं तन्िात्रात्िकुं प्रिताते िावप ॥२४॥
िा प्रनतपरु
ु िुं सभन्ना िातशस्ततिााचचका स्मितेनत तत: ।
िाचकर्ातुं ननिाायान्तरतमतद्ध व्यनस्तत बाह्येऽवप ॥२५॥
मिल
ू :ै शब्दै व्यातता: िक्ष्
ू िा नादात्िकामततो ्िनय: ।
िाच्यविसभन्नाुं बद्ध
ु चधुं कुिान्तो िधातस्न्त र्नयात्राि ् ॥२६॥
इनत नादसिद्धचधिेनािकरोत ् श्रीभट्टरािकण्ठोऽत्र ।
नारायर्कण्ठित
ु : काश्िीरे ित्त
ृ पञ्चविुंशत्या ॥२७॥
avabodhajnana@gmail.com .
2
Download