॥ नादकारिका ॥ भट्ट-िामकण्ठ प्रणीता बद्ध ु ्यस्मितािनोभ्यो विद्धयातो रागत: कलायाश्च । िायापुंश ु स्ततभ्यो नादोऽन्यो दृश्यते ्िननभ्योऽवप ॥१॥ श्रोत्रग्राह्य िर्ाा उच्चररत्िुंसिन: क्रिस्मितय: । अपरमपरोपकारादविसशष्टा नािािाचका यत ु ता: ॥२॥ न च िर्ाव्यनतररततुं पदिन्यच्ूयतेऽि िातयुं िा । यच्चाक्षसिनत ननविद्धधुं तत्िददनत ननवि्यतेऽन्यतो ज्ञाति ु ् ॥३॥ गौररनत नािाददपदुं श्रोत्रग्राह्युं िदस्मत चेन्नैिि ् । न गकारौकारवििर्ानीयबाह्युं यतोऽन्यदत्रास्मत ॥४॥ तेिाुं यग ा ोभााि: । ु पदभािात ् परोपलम्भे न पि ू य प्राप्ताद्धवििर्ानीयात ् खुरकम्बललक्षर्ा न चचद्धियस्तत: ॥५ ॥ अि चेद्ध वििर्ानीयात ् पि ू क्षा क्षरर्ातिुंमकृनतिहायात ् । दृष्टै ि िाच्यबद्ध ु चधरविसशष्टाद्ध या न िुंभिनत ॥६॥ नैतत ् िुंमकारा अवप यैबद्ध ुा धौ परू ििादहतामतेिु । विज्ञानहे ति: मयन ु ा ततोऽिे धी: प्रकल्पप्यते येन ॥७॥ तद्धबद्ध ु धस्धधरोहपदुं क्रिित्त ृ मय क्रिेर् विज्ञानि ् । िाचकसिष्टिदष्ु टुं हे तश्ु चेत ् मिल ू शब्दर्ातमय ॥ ८ ॥ अस्मत्ित्िुं िाचकता िाच्येभ्यो नैि सभद्धयते येन । तद्धिमतु ननरिशेििविशेिर् े ैि बद्ध ु ्यप ु ारोदह ॥९॥ िाचकतैि विशेिो िाच्याच्चेत ् तद्धवििशारूपत्िात ् । अमय वििश्ृ या िाच्या भेदाभेदैररदुं च ित ् ककन्तु ॥१०॥ रूपरिगन्धशब्दाद्धयिाा येनाििश्ृ यताुं नीता: । िोऽन्त:िुंर्ल्पपात्िा नाद: सिद्धधो न विियभािेन ॥११॥ विियीकुिान ् ििाान ् शब्दािाानेि िाचको नान्य: । दृष्टुं िदप्यित ् तद्ध यमिादे तेन िदा परािष्ृ टि ् ॥१२॥ बद्ध ु ्याकारो नामिन्न िनोऽहङ्कारयो: कृनतयेन । तत्कायाशरीरे स्न्ियविकृते: पि ृ गेििव्यतति ् ॥१३॥ अव्यततत्िान्नाद: िक्ष् ू ि: शब्दमतु िाचतत्िेन । avabodhajnana@gmail.com . 1 िातयपदे प्रविसभन्न: पदािाबद्ध ु धेरिङ्करो यमिात ् ॥१४॥ िुंविद्धयते न तद्धिच्चागोपालाङ्गनाददपशि ु न्ृ दै : । बालैसभान्ना नादा उत्पत्यपिगायोचगनमतेन ॥१५॥ ततशचैिाुं कायात्िेनोपादानकारर्ुं िाच्यि ् । तस्त्िद्धधो नाद: पर: िि ु ङ्गला िासलनी िहािाया ॥१६॥ ििनाऽनाहतविन्दरु घोिा िाग ् ब्रह्िकुण्डसलनीतत्िि ् । विद्धयाख्युं तत्िसित्यत ु तुं तैमतैमतदागिेस्ष्ित्िि ् ॥१७॥ िेयिमिा कैस्श्चत ् पदविद्धसभिाण्याते कक्रयाशतते: । इह पन ु रन्यैिोतता परु ु िािििानयनी िाग ् यमिात ् ॥१८॥ अविकायात्रात्िोततमतच्छस्ततश्चाप्यतो न योग्यौ तौ । बहुधा मिातुंु यद्धिा चैतन्यविनाकृतौ विकाररत्िात ् ॥१९॥ तत्पुंश ु ततेसभान्नो नादोपादानकारर्त्िेन । अचचदवप शद्ध ु धत्िात्िायातोऽप्यन्या तद्ू िागा कचिता ॥२०॥ शद्ध ु धुं विद्धयातत्िुं िेद्धयेशानाुं च भोगदुं भि ु नि ् । अ्िन्यत ु तुं चान्यै: िदागिै: श्रेयिे च तद्धधेतु: ॥२१॥ िाग्ब्रह्िणर् ननष्र्ातस्श्चद्धब्रह्िाप्नोनत येन कियस्न्त । सिद्धचधिस्ुा ततश्च परा नादज्ञानकक्रया च िफलेनत ॥२२॥ िन्त्राददकारर्त्िाद्ध विद्धयारागाददकञ्चक ु ाद्ध सभन्नि ् । तत्कायािसभष्िङ्गाद्ध दृस्तक्रययोिीलनाच्च सभन्नुं यत ् ॥२३॥ ि िहािायार्न्यो नाद: परिािािाचको यत ु त: । येन मिल ू ुं शब्दुं िन्त्रुं तन्िात्रात्िकुं प्रिताते िावप ॥२४॥ िा प्रनतपरु ु िुं सभन्ना िातशस्ततिााचचका स्मितेनत तत: । िाचकर्ातुं ननिाायान्तरतमतद्ध व्यनस्तत बाह्येऽवप ॥२५॥ मिल ू :ै शब्दै व्यातता: िक्ष् ू िा नादात्िकामततो ्िनय: । िाच्यविसभन्नाुं बद्ध ु चधुं कुिान्तो िधातस्न्त र्नयात्राि ् ॥२६॥ इनत नादसिद्धचधिेनािकरोत ् श्रीभट्टरािकण्ठोऽत्र । नारायर्कण्ठित ु : काश्िीरे ित्त ृ पञ्चविुंशत्या ॥२७॥ avabodhajnana@gmail.com . 2